Declension table of ?devasenāpati

Deva

MasculineSingularDualPlural
Nominativedevasenāpatiḥ devasenāpatī devasenāpatayaḥ
Vocativedevasenāpate devasenāpatī devasenāpatayaḥ
Accusativedevasenāpatim devasenāpatī devasenāpatīn
Instrumentaldevasenāpatinā devasenāpatibhyām devasenāpatibhiḥ
Dativedevasenāpataye devasenāpatibhyām devasenāpatibhyaḥ
Ablativedevasenāpateḥ devasenāpatibhyām devasenāpatibhyaḥ
Genitivedevasenāpateḥ devasenāpatyoḥ devasenāpatīnām
Locativedevasenāpatau devasenāpatyoḥ devasenāpatiṣu

Compound devasenāpati -

Adverb -devasenāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria