Declension table of devasena

Deva

MasculineSingularDualPlural
Nominativedevasenaḥ devasenau devasenāḥ
Vocativedevasena devasenau devasenāḥ
Accusativedevasenam devasenau devasenān
Instrumentaldevasenena devasenābhyām devasenaiḥ devasenebhiḥ
Dativedevasenāya devasenābhyām devasenebhyaḥ
Ablativedevasenāt devasenābhyām devasenebhyaḥ
Genitivedevasenasya devasenayoḥ devasenānām
Locativedevasene devasenayoḥ devaseneṣu

Compound devasena -

Adverb -devasenam -devasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria