Declension table of ?devasava

Deva

MasculineSingularDualPlural
Nominativedevasavaḥ devasavau devasavāḥ
Vocativedevasava devasavau devasavāḥ
Accusativedevasavam devasavau devasavān
Instrumentaldevasavena devasavābhyām devasavaiḥ devasavebhiḥ
Dativedevasavāya devasavābhyām devasavebhyaḥ
Ablativedevasavāt devasavābhyām devasavebhyaḥ
Genitivedevasavasya devasavayoḥ devasavānām
Locativedevasave devasavayoḥ devasaveṣu

Compound devasava -

Adverb -devasavam -devasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria