Declension table of ?devasatya

Deva

NeuterSingularDualPlural
Nominativedevasatyam devasatye devasatyāni
Vocativedevasatya devasatye devasatyāni
Accusativedevasatyam devasatye devasatyāni
Instrumentaldevasatyena devasatyābhyām devasatyaiḥ
Dativedevasatyāya devasatyābhyām devasatyebhyaḥ
Ablativedevasatyāt devasatyābhyām devasatyebhyaḥ
Genitivedevasatyasya devasatyayoḥ devasatyānām
Locativedevasatye devasatyayoḥ devasatyeṣu

Compound devasatya -

Adverb -devasatyam -devasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria