Declension table of ?devasattvā

Deva

FeminineSingularDualPlural
Nominativedevasattvā devasattve devasattvāḥ
Vocativedevasattve devasattve devasattvāḥ
Accusativedevasattvām devasattve devasattvāḥ
Instrumentaldevasattvayā devasattvābhyām devasattvābhiḥ
Dativedevasattvāyai devasattvābhyām devasattvābhyaḥ
Ablativedevasattvāyāḥ devasattvābhyām devasattvābhyaḥ
Genitivedevasattvāyāḥ devasattvayoḥ devasattvānām
Locativedevasattvāyām devasattvayoḥ devasattvāsu

Adverb -devasattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria