Declension table of ?devasattva

Deva

MasculineSingularDualPlural
Nominativedevasattvaḥ devasattvau devasattvāḥ
Vocativedevasattva devasattvau devasattvāḥ
Accusativedevasattvam devasattvau devasattvān
Instrumentaldevasattvena devasattvābhyām devasattvaiḥ devasattvebhiḥ
Dativedevasattvāya devasattvābhyām devasattvebhyaḥ
Ablativedevasattvāt devasattvābhyām devasattvebhyaḥ
Genitivedevasattvasya devasattvayoḥ devasattvānām
Locativedevasattve devasattvayoḥ devasattveṣu

Compound devasattva -

Adverb -devasattvam -devasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria