Declension table of ?devasadman

Deva

NeuterSingularDualPlural
Nominativedevasadma devasadmanī devasadmāni
Vocativedevasadman devasadma devasadmanī devasadmāni
Accusativedevasadma devasadmanī devasadmāni
Instrumentaldevasadmanā devasadmabhyām devasadmabhiḥ
Dativedevasadmane devasadmabhyām devasadmabhyaḥ
Ablativedevasadmanaḥ devasadmabhyām devasadmabhyaḥ
Genitivedevasadmanaḥ devasadmanoḥ devasadmanām
Locativedevasadmani devasadmanoḥ devasadmasu

Compound devasadma -

Adverb -devasadma -devasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria