Declension table of ?devasabhya

Deva

MasculineSingularDualPlural
Nominativedevasabhyaḥ devasabhyau devasabhyāḥ
Vocativedevasabhya devasabhyau devasabhyāḥ
Accusativedevasabhyam devasabhyau devasabhyān
Instrumentaldevasabhyena devasabhyābhyām devasabhyaiḥ devasabhyebhiḥ
Dativedevasabhyāya devasabhyābhyām devasabhyebhyaḥ
Ablativedevasabhyāt devasabhyābhyām devasabhyebhyaḥ
Genitivedevasabhyasya devasabhyayoḥ devasabhyānām
Locativedevasabhye devasabhyayoḥ devasabhyeṣu

Compound devasabhya -

Adverb -devasabhyam -devasabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria