Declension table of ?devasabhā

Deva

FeminineSingularDualPlural
Nominativedevasabhā devasabhe devasabhāḥ
Vocativedevasabhe devasabhe devasabhāḥ
Accusativedevasabhām devasabhe devasabhāḥ
Instrumentaldevasabhayā devasabhābhyām devasabhābhiḥ
Dativedevasabhāyai devasabhābhyām devasabhābhyaḥ
Ablativedevasabhāyāḥ devasabhābhyām devasabhābhyaḥ
Genitivedevasabhāyāḥ devasabhayoḥ devasabhānām
Locativedevasabhāyām devasabhayoḥ devasabhāsu

Adverb -devasabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria