Declension table of ?devasabha

Deva

NeuterSingularDualPlural
Nominativedevasabham devasabhe devasabhāni
Vocativedevasabha devasabhe devasabhāni
Accusativedevasabham devasabhe devasabhāni
Instrumentaldevasabhena devasabhābhyām devasabhaiḥ
Dativedevasabhāya devasabhābhyām devasabhebhyaḥ
Ablativedevasabhāt devasabhābhyām devasabhebhyaḥ
Genitivedevasabhasya devasabhayoḥ devasabhānām
Locativedevasabhe devasabhayoḥ devasabheṣu

Compound devasabha -

Adverb -devasabham -devasabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria