Declension table of ?devasāvarṇi

Deva

MasculineSingularDualPlural
Nominativedevasāvarṇiḥ devasāvarṇī devasāvarṇayaḥ
Vocativedevasāvarṇe devasāvarṇī devasāvarṇayaḥ
Accusativedevasāvarṇim devasāvarṇī devasāvarṇīn
Instrumentaldevasāvarṇinā devasāvarṇibhyām devasāvarṇibhiḥ
Dativedevasāvarṇaye devasāvarṇibhyām devasāvarṇibhyaḥ
Ablativedevasāvarṇeḥ devasāvarṇibhyām devasāvarṇibhyaḥ
Genitivedevasāvarṇeḥ devasāvarṇyoḥ devasāvarṇīnām
Locativedevasāvarṇau devasāvarṇyoḥ devasāvarṇiṣu

Compound devasāvarṇi -

Adverb -devasāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria