Declension table of ?devasāgaragaṇi

Deva

MasculineSingularDualPlural
Nominativedevasāgaragaṇiḥ devasāgaragaṇī devasāgaragaṇayaḥ
Vocativedevasāgaragaṇe devasāgaragaṇī devasāgaragaṇayaḥ
Accusativedevasāgaragaṇim devasāgaragaṇī devasāgaragaṇīn
Instrumentaldevasāgaragaṇinā devasāgaragaṇibhyām devasāgaragaṇibhiḥ
Dativedevasāgaragaṇaye devasāgaragaṇibhyām devasāgaragaṇibhyaḥ
Ablativedevasāgaragaṇeḥ devasāgaragaṇibhyām devasāgaragaṇibhyaḥ
Genitivedevasāgaragaṇeḥ devasāgaragaṇyoḥ devasāgaragaṇīnām
Locativedevasāgaragaṇau devasāgaragaṇyoḥ devasāgaragaṇiṣu

Compound devasāgaragaṇi -

Adverb -devasāgaragaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria