Declension table of ?devasaṃyuktā

Deva

FeminineSingularDualPlural
Nominativedevasaṃyuktā devasaṃyukte devasaṃyuktāḥ
Vocativedevasaṃyukte devasaṃyukte devasaṃyuktāḥ
Accusativedevasaṃyuktām devasaṃyukte devasaṃyuktāḥ
Instrumentaldevasaṃyuktayā devasaṃyuktābhyām devasaṃyuktābhiḥ
Dativedevasaṃyuktāyai devasaṃyuktābhyām devasaṃyuktābhyaḥ
Ablativedevasaṃyuktāyāḥ devasaṃyuktābhyām devasaṃyuktābhyaḥ
Genitivedevasaṃyuktāyāḥ devasaṃyuktayoḥ devasaṃyuktānām
Locativedevasaṃyuktāyām devasaṃyuktayoḥ devasaṃyuktāsu

Adverb -devasaṃyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria