Declension table of ?devasaṃyukta

Deva

MasculineSingularDualPlural
Nominativedevasaṃyuktaḥ devasaṃyuktau devasaṃyuktāḥ
Vocativedevasaṃyukta devasaṃyuktau devasaṃyuktāḥ
Accusativedevasaṃyuktam devasaṃyuktau devasaṃyuktān
Instrumentaldevasaṃyuktena devasaṃyuktābhyām devasaṃyuktaiḥ devasaṃyuktebhiḥ
Dativedevasaṃyuktāya devasaṃyuktābhyām devasaṃyuktebhyaḥ
Ablativedevasaṃyuktāt devasaṃyuktābhyām devasaṃyuktebhyaḥ
Genitivedevasaṃyuktasya devasaṃyuktayoḥ devasaṃyuktānām
Locativedevasaṃyukte devasaṃyuktayoḥ devasaṃyukteṣu

Compound devasaṃyukta -

Adverb -devasaṃyuktam -devasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria