Declension table of ?devasannidhi

Deva

MasculineSingularDualPlural
Nominativedevasannidhiḥ devasannidhī devasannidhayaḥ
Vocativedevasannidhe devasannidhī devasannidhayaḥ
Accusativedevasannidhim devasannidhī devasannidhīn
Instrumentaldevasannidhinā devasannidhibhyām devasannidhibhiḥ
Dativedevasannidhaye devasannidhibhyām devasannidhibhyaḥ
Ablativedevasannidheḥ devasannidhibhyām devasannidhibhyaḥ
Genitivedevasannidheḥ devasannidhyoḥ devasannidhīnām
Locativedevasannidhau devasannidhyoḥ devasannidhiṣu

Compound devasannidhi -

Adverb -devasannidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria