Declension table of ?devasandha

Deva

MasculineSingularDualPlural
Nominativedevasandhaḥ devasandhau devasandhāḥ
Vocativedevasandha devasandhau devasandhāḥ
Accusativedevasandham devasandhau devasandhān
Instrumentaldevasandhena devasandhābhyām devasandhaiḥ devasandhebhiḥ
Dativedevasandhāya devasandhābhyām devasandhebhyaḥ
Ablativedevasandhāt devasandhābhyām devasandhebhyaḥ
Genitivedevasandhasya devasandhayoḥ devasandhānām
Locativedevasandhe devasandhayoḥ devasandheṣu

Compound devasandha -

Adverb -devasandham -devasandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria