Declension table of ?devasṛṣṭā

Deva

FeminineSingularDualPlural
Nominativedevasṛṣṭā devasṛṣṭe devasṛṣṭāḥ
Vocativedevasṛṣṭe devasṛṣṭe devasṛṣṭāḥ
Accusativedevasṛṣṭām devasṛṣṭe devasṛṣṭāḥ
Instrumentaldevasṛṣṭayā devasṛṣṭābhyām devasṛṣṭābhiḥ
Dativedevasṛṣṭāyai devasṛṣṭābhyām devasṛṣṭābhyaḥ
Ablativedevasṛṣṭāyāḥ devasṛṣṭābhyām devasṛṣṭābhyaḥ
Genitivedevasṛṣṭāyāḥ devasṛṣṭayoḥ devasṛṣṭānām
Locativedevasṛṣṭāyām devasṛṣṭayoḥ devasṛṣṭāsu

Adverb -devasṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria