Declension table of ?devasṛṣṭa

Deva

NeuterSingularDualPlural
Nominativedevasṛṣṭam devasṛṣṭe devasṛṣṭāni
Vocativedevasṛṣṭa devasṛṣṭe devasṛṣṭāni
Accusativedevasṛṣṭam devasṛṣṭe devasṛṣṭāni
Instrumentaldevasṛṣṭena devasṛṣṭābhyām devasṛṣṭaiḥ
Dativedevasṛṣṭāya devasṛṣṭābhyām devasṛṣṭebhyaḥ
Ablativedevasṛṣṭāt devasṛṣṭābhyām devasṛṣṭebhyaḥ
Genitivedevasṛṣṭasya devasṛṣṭayoḥ devasṛṣṭānām
Locativedevasṛṣṭe devasṛṣṭayoḥ devasṛṣṭeṣu

Compound devasṛṣṭa -

Adverb -devasṛṣṭam -devasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria