Declension table of ?devarūpin

Deva

NeuterSingularDualPlural
Nominativedevarūpi devarūpiṇī devarūpīṇi
Vocativedevarūpin devarūpi devarūpiṇī devarūpīṇi
Accusativedevarūpi devarūpiṇī devarūpīṇi
Instrumentaldevarūpiṇā devarūpibhyām devarūpibhiḥ
Dativedevarūpiṇe devarūpibhyām devarūpibhyaḥ
Ablativedevarūpiṇaḥ devarūpibhyām devarūpibhyaḥ
Genitivedevarūpiṇaḥ devarūpiṇoḥ devarūpiṇām
Locativedevarūpiṇi devarūpiṇoḥ devarūpiṣu

Compound devarūpi -

Adverb -devarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria