Declension table of ?devarūpin

Deva

MasculineSingularDualPlural
Nominativedevarūpī devarūpiṇau devarūpiṇaḥ
Vocativedevarūpin devarūpiṇau devarūpiṇaḥ
Accusativedevarūpiṇam devarūpiṇau devarūpiṇaḥ
Instrumentaldevarūpiṇā devarūpibhyām devarūpibhiḥ
Dativedevarūpiṇe devarūpibhyām devarūpibhyaḥ
Ablativedevarūpiṇaḥ devarūpibhyām devarūpibhyaḥ
Genitivedevarūpiṇaḥ devarūpiṇoḥ devarūpiṇām
Locativedevarūpiṇi devarūpiṇoḥ devarūpiṣu

Compound devarūpi -

Adverb -devarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria