Declension table of ?devarūpiṇī

Deva

FeminineSingularDualPlural
Nominativedevarūpiṇī devarūpiṇyau devarūpiṇyaḥ
Vocativedevarūpiṇi devarūpiṇyau devarūpiṇyaḥ
Accusativedevarūpiṇīm devarūpiṇyau devarūpiṇīḥ
Instrumentaldevarūpiṇyā devarūpiṇībhyām devarūpiṇībhiḥ
Dativedevarūpiṇyai devarūpiṇībhyām devarūpiṇībhyaḥ
Ablativedevarūpiṇyāḥ devarūpiṇībhyām devarūpiṇībhyaḥ
Genitivedevarūpiṇyāḥ devarūpiṇyoḥ devarūpiṇīnām
Locativedevarūpiṇyām devarūpiṇyoḥ devarūpiṇīṣu

Compound devarūpiṇi - devarūpiṇī -

Adverb -devarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria