Declension table of ?devarūpā

Deva

FeminineSingularDualPlural
Nominativedevarūpā devarūpe devarūpāḥ
Vocativedevarūpe devarūpe devarūpāḥ
Accusativedevarūpām devarūpe devarūpāḥ
Instrumentaldevarūpayā devarūpābhyām devarūpābhiḥ
Dativedevarūpāyai devarūpābhyām devarūpābhyaḥ
Ablativedevarūpāyāḥ devarūpābhyām devarūpābhyaḥ
Genitivedevarūpāyāḥ devarūpayoḥ devarūpāṇām
Locativedevarūpāyām devarūpayoḥ devarūpāsu

Adverb -devarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria