Declension table of ?devarūpāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devarūpā | devarūpe | devarūpāḥ |
Vocative | devarūpe | devarūpe | devarūpāḥ |
Accusative | devarūpām | devarūpe | devarūpāḥ |
Instrumental | devarūpayā | devarūpābhyām | devarūpābhiḥ |
Dative | devarūpāyai | devarūpābhyām | devarūpābhyaḥ |
Ablative | devarūpāyāḥ | devarūpābhyām | devarūpābhyaḥ |
Genitive | devarūpāyāḥ | devarūpayoḥ | devarūpāṇām |
Locative | devarūpāyām | devarūpayoḥ | devarūpāsu |