Declension table of ?devaretasa

Deva

NeuterSingularDualPlural
Nominativedevaretasam devaretase devaretasāni
Vocativedevaretasa devaretase devaretasāni
Accusativedevaretasam devaretase devaretasāni
Instrumentaldevaretasena devaretasābhyām devaretasaiḥ
Dativedevaretasāya devaretasābhyām devaretasebhyaḥ
Ablativedevaretasāt devaretasābhyām devaretasebhyaḥ
Genitivedevaretasasya devaretasayoḥ devaretasānām
Locativedevaretase devaretasayoḥ devaretaseṣu

Compound devaretasa -

Adverb -devaretasam -devaretasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria