Declension table of ?devaravatī

Deva

FeminineSingularDualPlural
Nominativedevaravatī devaravatyau devaravatyaḥ
Vocativedevaravati devaravatyau devaravatyaḥ
Accusativedevaravatīm devaravatyau devaravatīḥ
Instrumentaldevaravatyā devaravatībhyām devaravatībhiḥ
Dativedevaravatyai devaravatībhyām devaravatībhyaḥ
Ablativedevaravatyāḥ devaravatībhyām devaravatībhyaḥ
Genitivedevaravatyāḥ devaravatyoḥ devaravatīnām
Locativedevaravatyām devaravatyoḥ devaravatīṣu

Compound devaravati - devaravatī -

Adverb -devaravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria