Declension table of ?devarathāhnya

Deva

NeuterSingularDualPlural
Nominativedevarathāhnyam devarathāhnye devarathāhnyāni
Vocativedevarathāhnya devarathāhnye devarathāhnyāni
Accusativedevarathāhnyam devarathāhnye devarathāhnyāni
Instrumentaldevarathāhnyena devarathāhnyābhyām devarathāhnyaiḥ
Dativedevarathāhnyāya devarathāhnyābhyām devarathāhnyebhyaḥ
Ablativedevarathāhnyāt devarathāhnyābhyām devarathāhnyebhyaḥ
Genitivedevarathāhnyasya devarathāhnyayoḥ devarathāhnyānām
Locativedevarathāhnye devarathāhnyayoḥ devarathāhnyeṣu

Compound devarathāhnya -

Adverb -devarathāhnyam -devarathāhnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria