Declension table of ?devaratā

Deva

FeminineSingularDualPlural
Nominativedevaratā devarate devaratāḥ
Vocativedevarate devarate devaratāḥ
Accusativedevaratām devarate devaratāḥ
Instrumentaldevaratayā devaratābhyām devaratābhiḥ
Dativedevaratāyai devaratābhyām devaratābhyaḥ
Ablativedevaratāyāḥ devaratābhyām devaratābhyaḥ
Genitivedevaratāyāḥ devaratayoḥ devaratānām
Locativedevaratāyām devaratayoḥ devaratāsu

Adverb -devaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria