Declension table of devarata

Deva

MasculineSingularDualPlural
Nominativedevarataḥ devaratau devaratāḥ
Vocativedevarata devaratau devaratāḥ
Accusativedevaratam devaratau devaratān
Instrumentaldevaratena devaratābhyām devarataiḥ devaratebhiḥ
Dativedevaratāya devaratābhyām devaratebhyaḥ
Ablativedevaratāt devaratābhyām devaratebhyaḥ
Genitivedevaratasya devaratayoḥ devaratānām
Locativedevarate devaratayoḥ devarateṣu

Compound devarata -

Adverb -devaratam -devaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria