Declension table of ?devaraktadaṃśī

Deva

FeminineSingularDualPlural
Nominativedevaraktadaṃśī devaraktadaṃśyau devaraktadaṃśyaḥ
Vocativedevaraktadaṃśi devaraktadaṃśyau devaraktadaṃśyaḥ
Accusativedevaraktadaṃśīm devaraktadaṃśyau devaraktadaṃśīḥ
Instrumentaldevaraktadaṃśyā devaraktadaṃśībhyām devaraktadaṃśībhiḥ
Dativedevaraktadaṃśyai devaraktadaṃśībhyām devaraktadaṃśībhyaḥ
Ablativedevaraktadaṃśyāḥ devaraktadaṃśībhyām devaraktadaṃśībhyaḥ
Genitivedevaraktadaṃśyāḥ devaraktadaṃśyoḥ devaraktadaṃśīnām
Locativedevaraktadaṃśyām devaraktadaṃśyoḥ devaraktadaṃśīṣu

Compound devaraktadaṃśi - devaraktadaṃśī -

Adverb -devaraktadaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria