Declension table of ?devarakṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devarakṣitaḥ | devarakṣitau | devarakṣitāḥ |
Vocative | devarakṣita | devarakṣitau | devarakṣitāḥ |
Accusative | devarakṣitam | devarakṣitau | devarakṣitān |
Instrumental | devarakṣitena | devarakṣitābhyām | devarakṣitaiḥ |
Dative | devarakṣitāya | devarakṣitābhyām | devarakṣitebhyaḥ |
Ablative | devarakṣitāt | devarakṣitābhyām | devarakṣitebhyaḥ |
Genitive | devarakṣitasya | devarakṣitayoḥ | devarakṣitānām |
Locative | devarakṣite | devarakṣitayoḥ | devarakṣiteṣu |