Declension table of ?devarakṣita

Deva

MasculineSingularDualPlural
Nominativedevarakṣitaḥ devarakṣitau devarakṣitāḥ
Vocativedevarakṣita devarakṣitau devarakṣitāḥ
Accusativedevarakṣitam devarakṣitau devarakṣitān
Instrumentaldevarakṣitena devarakṣitābhyām devarakṣitaiḥ devarakṣitebhiḥ
Dativedevarakṣitāya devarakṣitābhyām devarakṣitebhyaḥ
Ablativedevarakṣitāt devarakṣitābhyām devarakṣitebhyaḥ
Genitivedevarakṣitasya devarakṣitayoḥ devarakṣitānām
Locativedevarakṣite devarakṣitayoḥ devarakṣiteṣu

Compound devarakṣita -

Adverb -devarakṣitam -devarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria