Declension table of ?devarahasya

Deva

NeuterSingularDualPlural
Nominativedevarahasyam devarahasye devarahasyāni
Vocativedevarahasya devarahasye devarahasyāni
Accusativedevarahasyam devarahasye devarahasyāni
Instrumentaldevarahasyena devarahasyābhyām devarahasyaiḥ
Dativedevarahasyāya devarahasyābhyām devarahasyebhyaḥ
Ablativedevarahasyāt devarahasyābhyām devarahasyebhyaḥ
Genitivedevarahasyasya devarahasyayoḥ devarahasyānām
Locativedevarahasye devarahasyayoḥ devarahasyeṣu

Compound devarahasya -

Adverb -devarahasyam -devarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria