Declension table of ?devaraghnī

Deva

FeminineSingularDualPlural
Nominativedevaraghnī devaraghnyau devaraghnyaḥ
Vocativedevaraghni devaraghnyau devaraghnyaḥ
Accusativedevaraghnīm devaraghnyau devaraghnīḥ
Instrumentaldevaraghnyā devaraghnībhyām devaraghnībhiḥ
Dativedevaraghnyai devaraghnībhyām devaraghnībhyaḥ
Ablativedevaraghnyāḥ devaraghnībhyām devaraghnībhyaḥ
Genitivedevaraghnyāḥ devaraghnyoḥ devaraghnīnām
Locativedevaraghnyām devaraghnyoḥ devaraghnīṣu

Compound devaraghni - devaraghnī -

Adverb -devaraghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria