Declension table of ?devarāya

Deva

MasculineSingularDualPlural
Nominativedevarāyaḥ devarāyau devarāyāḥ
Vocativedevarāya devarāyau devarāyāḥ
Accusativedevarāyam devarāyau devarāyān
Instrumentaldevarāyeṇa devarāyābhyām devarāyaiḥ devarāyebhiḥ
Dativedevarāyāya devarāyābhyām devarāyebhyaḥ
Ablativedevarāyāt devarāyābhyām devarāyebhyaḥ
Genitivedevarāyasya devarāyayoḥ devarāyāṇām
Locativedevarāye devarāyayoḥ devarāyeṣu

Compound devarāya -

Adverb -devarāyam -devarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria