Declension table of ?devarājya

Deva

NeuterSingularDualPlural
Nominativedevarājyam devarājye devarājyāni
Vocativedevarājya devarājye devarājyāni
Accusativedevarājyam devarājye devarājyāni
Instrumentaldevarājyena devarājyābhyām devarājyaiḥ
Dativedevarājyāya devarājyābhyām devarājyebhyaḥ
Ablativedevarājyāt devarājyābhyām devarājyebhyaḥ
Genitivedevarājyasya devarājyayoḥ devarājyānām
Locativedevarājye devarājyayoḥ devarājyeṣu

Compound devarājya -

Adverb -devarājyam -devarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria