Declension table of ?devarājayajvan

Deva

MasculineSingularDualPlural
Nominativedevarājayajvā devarājayajvānau devarājayajvānaḥ
Vocativedevarājayajvan devarājayajvānau devarājayajvānaḥ
Accusativedevarājayajvānam devarājayajvānau devarājayajvanaḥ
Instrumentaldevarājayajvanā devarājayajvabhyām devarājayajvabhiḥ
Dativedevarājayajvane devarājayajvabhyām devarājayajvabhyaḥ
Ablativedevarājayajvanaḥ devarājayajvabhyām devarājayajvabhyaḥ
Genitivedevarājayajvanaḥ devarājayajvanoḥ devarājayajvanām
Locativedevarājayajvani devarājayajvanoḥ devarājayajvasu

Compound devarājayajva -

Adverb -devarājayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria