Declension table of ?devarājasamadyuti

Deva

NeuterSingularDualPlural
Nominativedevarājasamadyuti devarājasamadyutinī devarājasamadyutīni
Vocativedevarājasamadyuti devarājasamadyutinī devarājasamadyutīni
Accusativedevarājasamadyuti devarājasamadyutinī devarājasamadyutīni
Instrumentaldevarājasamadyutinā devarājasamadyutibhyām devarājasamadyutibhiḥ
Dativedevarājasamadyutine devarājasamadyutibhyām devarājasamadyutibhyaḥ
Ablativedevarājasamadyutinaḥ devarājasamadyutibhyām devarājasamadyutibhyaḥ
Genitivedevarājasamadyutinaḥ devarājasamadyutinoḥ devarājasamadyutīnām
Locativedevarājasamadyutini devarājasamadyutinoḥ devarājasamadyutiṣu

Compound devarājasamadyuti -

Adverb -devarājasamadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria