Declension table of ?devarājaprabandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devarājaprabandhaḥ | devarājaprabandhau | devarājaprabandhāḥ |
Vocative | devarājaprabandha | devarājaprabandhau | devarājaprabandhāḥ |
Accusative | devarājaprabandham | devarājaprabandhau | devarājaprabandhān |
Instrumental | devarājaprabandhena | devarājaprabandhābhyām | devarājaprabandhaiḥ |
Dative | devarājaprabandhāya | devarājaprabandhābhyām | devarājaprabandhebhyaḥ |
Ablative | devarājaprabandhāt | devarājaprabandhābhyām | devarājaprabandhebhyaḥ |
Genitive | devarājaprabandhasya | devarājaprabandhayoḥ | devarājaprabandhānām |
Locative | devarājaprabandhe | devarājaprabandhayoḥ | devarājaprabandheṣu |