Declension table of ?devarājan

Deva

MasculineSingularDualPlural
Nominativedevarājā devarājānau devarājānaḥ
Vocativedevarājan devarājānau devarājānaḥ
Accusativedevarājānam devarājānau devarājñaḥ
Instrumentaldevarājñā devarājabhyām devarājabhiḥ
Dativedevarājñe devarājabhyām devarājabhyaḥ
Ablativedevarājñaḥ devarājabhyām devarājabhyaḥ
Genitivedevarājñaḥ devarājñoḥ devarājñām
Locativedevarājñi devarājani devarājñoḥ devarājasu

Compound devarāja -

Adverb -devarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria