Declension table of ?devarājamahiṣīstotra

Deva

NeuterSingularDualPlural
Nominativedevarājamahiṣīstotram devarājamahiṣīstotre devarājamahiṣīstotrāṇi
Vocativedevarājamahiṣīstotra devarājamahiṣīstotre devarājamahiṣīstotrāṇi
Accusativedevarājamahiṣīstotram devarājamahiṣīstotre devarājamahiṣīstotrāṇi
Instrumentaldevarājamahiṣīstotreṇa devarājamahiṣīstotrābhyām devarājamahiṣīstotraiḥ
Dativedevarājamahiṣīstotrāya devarājamahiṣīstotrābhyām devarājamahiṣīstotrebhyaḥ
Ablativedevarājamahiṣīstotrāt devarājamahiṣīstotrābhyām devarājamahiṣīstotrebhyaḥ
Genitivedevarājamahiṣīstotrasya devarājamahiṣīstotrayoḥ devarājamahiṣīstotrāṇām
Locativedevarājamahiṣīstotre devarājamahiṣīstotrayoḥ devarājamahiṣīstotreṣu

Compound devarājamahiṣīstotra -

Adverb -devarājamahiṣīstotram -devarājamahiṣīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria