Declension table of ?devarāṣṭra

Deva

NeuterSingularDualPlural
Nominativedevarāṣṭram devarāṣṭre devarāṣṭrāṇi
Vocativedevarāṣṭra devarāṣṭre devarāṣṭrāṇi
Accusativedevarāṣṭram devarāṣṭre devarāṣṭrāṇi
Instrumentaldevarāṣṭreṇa devarāṣṭrābhyām devarāṣṭraiḥ
Dativedevarāṣṭrāya devarāṣṭrābhyām devarāṣṭrebhyaḥ
Ablativedevarāṣṭrāt devarāṣṭrābhyām devarāṣṭrebhyaḥ
Genitivedevarāṣṭrasya devarāṣṭrayoḥ devarāṣṭrāṇām
Locativedevarāṣṭre devarāṣṭrayoḥ devarāṣṭreṣu

Compound devarāṣṭra -

Adverb -devarāṣṭram -devarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria