Declension table of devarṣitva

Deva

NeuterSingularDualPlural
Nominativedevarṣitvam devarṣitve devarṣitvāni
Vocativedevarṣitva devarṣitve devarṣitvāni
Accusativedevarṣitvam devarṣitve devarṣitvāni
Instrumentaldevarṣitvena devarṣitvābhyām devarṣitvaiḥ
Dativedevarṣitvāya devarṣitvābhyām devarṣitvebhyaḥ
Ablativedevarṣitvāt devarṣitvābhyām devarṣitvebhyaḥ
Genitivedevarṣitvasya devarṣitvayoḥ devarṣitvānām
Locativedevarṣitve devarṣitvayoḥ devarṣitveṣu

Compound devarṣitva -

Adverb -devarṣitvam -devarṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria