Declension table of ?devarṣipitṛvallabha

Deva

MasculineSingularDualPlural
Nominativedevarṣipitṛvallabhaḥ devarṣipitṛvallabhau devarṣipitṛvallabhāḥ
Vocativedevarṣipitṛvallabha devarṣipitṛvallabhau devarṣipitṛvallabhāḥ
Accusativedevarṣipitṛvallabham devarṣipitṛvallabhau devarṣipitṛvallabhān
Instrumentaldevarṣipitṛvallabhena devarṣipitṛvallabhābhyām devarṣipitṛvallabhaiḥ devarṣipitṛvallabhebhiḥ
Dativedevarṣipitṛvallabhāya devarṣipitṛvallabhābhyām devarṣipitṛvallabhebhyaḥ
Ablativedevarṣipitṛvallabhāt devarṣipitṛvallabhābhyām devarṣipitṛvallabhebhyaḥ
Genitivedevarṣipitṛvallabhasya devarṣipitṛvallabhayoḥ devarṣipitṛvallabhānām
Locativedevarṣipitṛvallabhe devarṣipitṛvallabhayoḥ devarṣipitṛvallabheṣu

Compound devarṣipitṛvallabha -

Adverb -devarṣipitṛvallabham -devarṣipitṛvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria