Declension table of ?devarṣicarita

Deva

NeuterSingularDualPlural
Nominativedevarṣicaritam devarṣicarite devarṣicaritāni
Vocativedevarṣicarita devarṣicarite devarṣicaritāni
Accusativedevarṣicaritam devarṣicarite devarṣicaritāni
Instrumentaldevarṣicaritena devarṣicaritābhyām devarṣicaritaiḥ
Dativedevarṣicaritāya devarṣicaritābhyām devarṣicaritebhyaḥ
Ablativedevarṣicaritāt devarṣicaritābhyām devarṣicaritebhyaḥ
Genitivedevarṣicaritasya devarṣicaritayoḥ devarṣicaritānām
Locativedevarṣicarite devarṣicaritayoḥ devarṣicariteṣu

Compound devarṣicarita -

Adverb -devarṣicaritam -devarṣicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria