Declension table of ?devapūrva

Deva

MasculineSingularDualPlural
Nominativedevapūrvaḥ devapūrvau devapūrvāḥ
Vocativedevapūrva devapūrvau devapūrvāḥ
Accusativedevapūrvam devapūrvau devapūrvān
Instrumentaldevapūrveṇa devapūrvābhyām devapūrvaiḥ
Dativedevapūrvāya devapūrvābhyām devapūrvebhyaḥ
Ablativedevapūrvāt devapūrvābhyām devapūrvebhyaḥ
Genitivedevapūrvasya devapūrvayoḥ devapūrvāṇām
Locativedevapūrve devapūrvayoḥ devapūrveṣu

Compound devapūrva -

Adverb -devapūrvam -devapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria