Declension table of ?devapūjya

Deva

MasculineSingularDualPlural
Nominativedevapūjyaḥ devapūjyau devapūjyāḥ
Vocativedevapūjya devapūjyau devapūjyāḥ
Accusativedevapūjyam devapūjyau devapūjyān
Instrumentaldevapūjyena devapūjyābhyām devapūjyaiḥ devapūjyebhiḥ
Dativedevapūjyāya devapūjyābhyām devapūjyebhyaḥ
Ablativedevapūjyāt devapūjyābhyām devapūjyebhyaḥ
Genitivedevapūjyasya devapūjyayoḥ devapūjyānām
Locativedevapūjye devapūjyayoḥ devapūjyeṣu

Compound devapūjya -

Adverb -devapūjyam -devapūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria