Declension table of ?devapūjitā

Deva

FeminineSingularDualPlural
Nominativedevapūjitā devapūjite devapūjitāḥ
Vocativedevapūjite devapūjite devapūjitāḥ
Accusativedevapūjitām devapūjite devapūjitāḥ
Instrumentaldevapūjitayā devapūjitābhyām devapūjitābhiḥ
Dativedevapūjitāyai devapūjitābhyām devapūjitābhyaḥ
Ablativedevapūjitāyāḥ devapūjitābhyām devapūjitābhyaḥ
Genitivedevapūjitāyāḥ devapūjitayoḥ devapūjitānām
Locativedevapūjitāyām devapūjitayoḥ devapūjitāsu

Adverb -devapūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria