Declension table of ?devapūjita

Deva

NeuterSingularDualPlural
Nominativedevapūjitam devapūjite devapūjitāni
Vocativedevapūjita devapūjite devapūjitāni
Accusativedevapūjitam devapūjite devapūjitāni
Instrumentaldevapūjitena devapūjitābhyām devapūjitaiḥ
Dativedevapūjitāya devapūjitābhyām devapūjitebhyaḥ
Ablativedevapūjitāt devapūjitābhyām devapūjitebhyaḥ
Genitivedevapūjitasya devapūjitayoḥ devapūjitānām
Locativedevapūjite devapūjitayoḥ devapūjiteṣu

Compound devapūjita -

Adverb -devapūjitam -devapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria