Declension table of ?devapūjaka

Deva

MasculineSingularDualPlural
Nominativedevapūjakaḥ devapūjakau devapūjakāḥ
Vocativedevapūjaka devapūjakau devapūjakāḥ
Accusativedevapūjakam devapūjakau devapūjakān
Instrumentaldevapūjakena devapūjakābhyām devapūjakaiḥ
Dativedevapūjakāya devapūjakābhyām devapūjakebhyaḥ
Ablativedevapūjakāt devapūjakābhyām devapūjakebhyaḥ
Genitivedevapūjakasya devapūjakayoḥ devapūjakānām
Locativedevapūjake devapūjakayoḥ devapūjakeṣu

Compound devapūjaka -

Adverb -devapūjakam -devapūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria