Declension table of ?devaputramāra

Deva

MasculineSingularDualPlural
Nominativedevaputramāraḥ devaputramārau devaputramārāḥ
Vocativedevaputramāra devaputramārau devaputramārāḥ
Accusativedevaputramāram devaputramārau devaputramārān
Instrumentaldevaputramāreṇa devaputramārābhyām devaputramāraiḥ devaputramārebhiḥ
Dativedevaputramārāya devaputramārābhyām devaputramārebhyaḥ
Ablativedevaputramārāt devaputramārābhyām devaputramārebhyaḥ
Genitivedevaputramārasya devaputramārayoḥ devaputramārāṇām
Locativedevaputramāre devaputramārayoḥ devaputramāreṣu

Compound devaputramāra -

Adverb -devaputramāram -devaputramārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria