Declension table of ?devaputrā

Deva

FeminineSingularDualPlural
Nominativedevaputrā devaputre devaputrāḥ
Vocativedevaputre devaputre devaputrāḥ
Accusativedevaputrām devaputre devaputrāḥ
Instrumentaldevaputrayā devaputrābhyām devaputrābhiḥ
Dativedevaputrāyai devaputrābhyām devaputrābhyaḥ
Ablativedevaputrāyāḥ devaputrābhyām devaputrābhyaḥ
Genitivedevaputrāyāḥ devaputrayoḥ devaputrāṇām
Locativedevaputrāyām devaputrayoḥ devaputrāsu

Adverb -devaputram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria