Declension table of ?devapurohita

Deva

MasculineSingularDualPlural
Nominativedevapurohitaḥ devapurohitau devapurohitāḥ
Vocativedevapurohita devapurohitau devapurohitāḥ
Accusativedevapurohitam devapurohitau devapurohitān
Instrumentaldevapurohitena devapurohitābhyām devapurohitaiḥ devapurohitebhiḥ
Dativedevapurohitāya devapurohitābhyām devapurohitebhyaḥ
Ablativedevapurohitāt devapurohitābhyām devapurohitebhyaḥ
Genitivedevapurohitasya devapurohitayoḥ devapurohitānām
Locativedevapurohite devapurohitayoḥ devapurohiteṣu

Compound devapurohita -

Adverb -devapurohitam -devapurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria